A 429-26 Śīghrabodha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 429/26
Title: Śīghrabodha
Dimensions: 26.3 x 9.7 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1882
Acc No.: NAK 5/6472
Remarks:
Reel No. A 429-26 Inventory No. 65282
Title Śīghrabodha
Author Kaśīnāthabhaṭṭācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.3 x 9.7 cm
Folios 62
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin under the marginal title śī.bo. and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1882
Place of Deposit NAK
Accession No. 5/6472
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
bhāsayantaṃ jagadbhāsā natvā [[bhā]]svaṃtam avyayam ||
kriyate kāśināthena śīghrabodhāya (2) saṃgrahaḥ || 1 ||
atha vivāhanakṣatrāṇi ||
rohiṇyuttararevatyo mūlaṃ svāti mṛgo maghāḥ |
anurādhā ca ha(3)stā ca vivāhe maṃgalapradā || 2 ||
atha vivāhamāsāḥ ||
māghe dhanavatī kanyā phālguṇe śubhagā bhavet ||
(4) vaiśākhe ca tathā jyeṣthe patyur atyantavallabhāḥ || 3 || (fol. 1v1–4)
End
kārtike dhanavṛddhiḥ syān mārgaśīrṣe (3) śubhapradam ||
pauṣe ca jñānahāniḥ syān māghe medhāvivarddhanam || 77 ||
phā(4)lgune (!) sarvasaubhāgyam ācāryaiḥ parikīrttitam || || 78 || (fol. 61v2–4)
Colophon
|| iti śrīkāśināthabhaṭṭācārya viracite śīghrabodhe caturthaprakaraṇaṃ samāptaṃ || || subham (!) || || 62 || || 1882 || || ❁ || ❁ || (fol. 61v4–62r2)
Microfilm Details
Reel No. A 429/26
Date of Filming 06-10-1972
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 48v–49r, 55v–56r
Catalogued by JU
Date 22-12-2006
Bibliography