A 429-26 Śīghrabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/26
Title: Śīghrabodha
Dimensions: 26.3 x 9.7 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1882
Acc No.: NAK 5/6472
Remarks:


Reel No. A 429-26 Inventory No. 65282

Title Śīghrabodha

Author Kaśīnāthabhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.3 x 9.7 cm

Folios 62

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the marginal title śī.bo. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1882

Place of Deposit NAK

Accession No. 5/6472

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

bhāsayantaṃ jagadbhāsā natvā [[bhā]]svaṃtam avyayam ||

kriyate kāśināthena śīghrabodhāya (2) saṃgrahaḥ || 1 ||

atha vivāhanakṣatrāṇi ||

rohiṇyuttararevatyo mūlaṃ svāti mṛgo maghāḥ |

anurādhā ca ha(3)stā ca vivāhe maṃgalapradā || 2 ||

atha vivāhamāsāḥ ||

māghe dhanavatī kanyā phālguṇe śubhagā bhavet ||

(4) vaiśākhe ca tathā jyeṣthe patyur atyantavallabhāḥ || 3 || (fol. 1v1–4)

End

kārtike dhanavṛddhiḥ syān mārgaśīrṣe (3) śubhapradam ||

pauṣe ca jñānahāniḥ syān māghe medhāvivarddhanam || 77 ||

phā(4)lgune (!) sarvasaubhāgyam ācāryaiḥ parikīrttitam || || 78 || (fol. 61v2–4)

Colophon

|| iti śrīkāśināthabhaṭṭācārya viracite śīghrabodhe caturthaprakaraṇaṃ samāptaṃ || || subham (!) || || 62 || || 1882 || || ❁ || ❁ || (fol. 61v4–62r2)

Microfilm Details

Reel No. A 429/26

Date of Filming 06-10-1972

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 48v–49r, 55v–56r

Catalogued by JU

Date 22-12-2006

Bibliography